Hymn: ShriKrishnam



Today is Prabodhini Ekadashi, we call it as Kartiki Ekadashai as it comes in the month of Kartik, eleventh day of Kartik Sukla Paksha. This is big day in Maharashtra, the day of Pandharpur Pilgrimage. Last pilgrimage was the Ekadashi on Aashadha.  Lord Krishna is known and worshiped as Lord Vitthala too. 

Lord Vittala at Dhule

So to make this day very special and memorable, I would love to share a Sanskrit Hymn of mine with you all. This is English blog, so I don’t share Sanskrit or Hindi here. But as this day is very special, I would love to Sing this Hymn with all of you to worship Lord Shrikrishna. I will try to translate the English meaning of it soon. This Hymn has different names of Lord Shrikrishna which reflects His nature and Love for all of us. And main line is Shrikrishnam mama Shrikrishnam, means Lord Shrikrishna, my Lord Shrikrishna, to express the love for Him again and again.

 I am not much fluent in Sanskrit Writing, these are the words from heart, so Love doesn’t care about grammatical mistakes if any….:).

Lord Krishna and Radha at BAPS Swaminarayan Temple -Dhule 


 Plant of Tulsi (Holy Basil) Today is Tulsi Vivah (Marriage Ritual)
Tulsi is also called as Vishnupriya as Lord Shrikrishna loves Tulsi.



श्यामलाङ्गं कोमलान्गं     
श्रीकृष्णं मम श्रीकृष्णं 
कारुणीकं मम हृदयचोरं  
श्रीकृष्णं मम श्रीकृष्णं 
दु:खहारिणं सुखदायिनं
श्रीकृष्णं मम श्रीकृष्णं
भावग्राह्यम् चित्तचोरं 
श्रीकृष्णं मम श्रीकृष्णं 
मधुरहास्यं मधुरभाष्यं 
श्रीकृष्णं मम श्रीकृष्णं 
तिलकसुन्दरं मुकुटसुन्दरं 
श्रीकृष्णं मम श्रीकृष्णं 
प्रेमदायिनं प्रेमरूपिणं
श्रीकृष्णं मम श्रीकृष्णं 
हृदयवासिनं मम गानजीवनं  
श्रीकृष्णं मम श्रीकृष्णं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
प्राणदायिनं यमभयनाशिनं 
श्रीकृष्णं मम श्रीकृष्णं 
गोलोकवासिनं श्रीगोपालं 
श्रीकृष्णं मम श्रीकृष्णं 
कृष्णाप्रियसखास्तवं 
मम प्रियसखास्तवं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
गीतादायिनं मम गानजीवनं 
श्रीकृष्णं केवलं मम श्रीकृष्णं
श्रीराधाप्रियकरं  त्वं
मम प्रियकरं  त्वं
श्रीकृष्णं केवलं मम श्रीकृष्णं
अनन्तभयनाशिनं सदाशेषशायिनं    
श्रीकृष्णं केवलं मम श्रीकृष्णं 
मधुरहास्यं मधुरगीतं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
साश्रुनयनं सदापूजितं 
श्रीकृष्णं केवलं मम श्रीकृष्णं
मम हृदयस्वामिनम् 
मम हृदयवासिनं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
अनाथस्य नाथं प्रेमस्य प्रेमं 
श्रीकृष्णं मम श्रीकृष्णं    
शान्तिदायिनं मुक्तिदायिनं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
भक्तिप्रियकरं भक्तप्रियकरं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
नयन मनोहरं वेणु मनोहरं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
गीतसुन्दरं प्रेमजीवनं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
ऋषिपूजितं पार्थसेवितं    
श्रीकृष्णं मम श्रीकृष्णं  
गोपिप्रियकरं ग्वालप्रियकरं 
श्रीकृष्णं मम श्रीकृष्णं 
यदुनन्दनं कंसनाशिनं  
श्रीकृष्णं केवलं मम श्रीकृष्णं 
आनन्ददायिनं आनन्दस्वरुपम् 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
शान्तिसागरं तृप्तिदायिनं 
श्रीकृष्णं मम श्रीकृष्णं    
मोहिनीजीवनं मोहिनीस्वामिनम् 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
मम प्राणनाथं मम प्राणरूपं 
श्रीकृष्णं केवलं मम श्रीकृष्णं 
श्रीकृष्णं केवलं मम श्रीकृष्णं  

Enter your email address to get latest poems to your inbox:






By clicking subscribe you agree to our Privacy Policy

Comments

  1. Khooba Chaana, Mohini tai!

    ReplyDelete
  2. Guest- Dhananjaya BhaarataNovember 6, 2011 at 3:42 PM

    Khoob chaan ! Mohini Taai...

    ReplyDelete
  3. very beautiful sloka's.
    great pictorials, 

    ReplyDelete
  4. Thanks a lot Pramodji. :).

    ReplyDelete
  5. Thanks Dhananjaya

    ReplyDelete
  6. This Hymn is very very excellent.I experienced the peace in my Heart after reading this hymn;I feel such only when I read the hymns composed by Aadya Shankaracharya.  I feel very happy as being your brother.
    May LORD SHRIKRISHNA Bless you my Dearest Dearest Sister.

    ReplyDelete